Kshemaraja. Pratyabhijnahridaya (sanskrit) — КиберПедия 

Архитектура электронного правительства: Единая архитектура – это методологический подход при создании системы управления государства, который строится...

Общие условия выбора системы дренажа: Система дренажа выбирается в зависимости от характера защищаемого...

Kshemaraja. Pratyabhijnahridaya (sanskrit)

2019-09-09 182
Kshemaraja. Pratyabhijnahridaya (sanskrit) 0.00 из 5.00 0 оценок
Заказать работу

Title: Pratyabhijñâh.rdaya
Author: K.semarâja

Università degli Studi di Roma "La Sapienza"
Facoltà di Studi Orientali
Dipartimento di Studi Orientali
DSO - Sanskrit Archive
Encoded by: Dott. Marino Faliero
Date: July 1998
http://w3.uniroma1.it/studiorientali/indologia/gandharvanagaram/sanskrit.htm

Sanskrit diacritrical marks / ASCII transliteration

 

* * *

o.m namo man.galamûrtaye |
atha pratyabhijñâh.rdayam || [1]

* * *

nama.h s'ivâya satata.m pañcak.rtyavidhâyine |
cidânandaghanasvâtmaparamârthâvabhâsine || [2]

s'ân.karopani.satsârapratyabhijñâmahodadhe.h |
k.seme.noddh.ryate sâra.h sa.msâravi.sas'ântaye ||

iha ye sukumâramatayo 'k.rtatîk.s.natarkas'âstraparis'ramâ.h s'aktipâtonmi.sitapârames'varasamâves'âbhilâ.si.na.h katicit bhaktibhâja.h te.sâm îs'varapratyabhijñopades'atattva.m manâk unmîlyate | tatra svâtmadevatâyâ eva sarvatra kâra.natva.m sukhopâyaprâpyatva.m mahâphalatva.m ca abhivyan.ktum âha

citi.h svatantrâ vis'vasiddhihetu.h || 1 ||

vis'vasya sadâs'ivâde.h bhûmyantasya siddhau ni.spattau prakâs'ane sthityâtmani parapramât.rvis'rântyâtmani ca sa.mhâre parâs'aktirûpâ citir eva bhagavatî svatantrâ anuttaravimars'amayî s'ivabha.t.târakâbhinnâ hetu.h kâra.nam | asyâ.m hi prasarantyâ.m jagat unmi.sati vyavati.s.thate ca niv.rttaprasarâyâ.m ca nimi.sati iti svânubhava eva atra sâk.sî |

anyasya tu mâyâprak.rtyâde.h citprakâs'abhinnasya aprakâs'amânatvena asattvân na kvacid api hetutvam prakâs'amânatve tu prakâs'aikâtmyât prakâs'arûpâ citir eva hetu.h na tv asau kas'cit |

ata eva des'akâlâkârâ etats.r.s.tâ etadanuprâ.nitâs' ca naitatsvarûpa.m bhettum alam iti vyâpakanityoditaparipûr.narûpâ iyam ity arthalabhyam eva etat | nanu jagad api cito bhinna.m naiva ki.mcit abhede ca katha.m hetuhetumadbhâva.h ucyate | cid eva bhagavatî svacchasvatantrarûpâ tattadanantajagadâtmanâ sphurati ity etâvat paramârtho 'ya.m kâryakâra.nabhâva.h | yatas' ca iyam eva pramât.rpramâ.naprameyamayasya vis'vasya siddhau prakâs'ane hetu.h tato 'syâ.h svatantrâparicchinnasvaprakâs'arûpâyâ.h siddhau abhinavârthaprakâs'anarûpa.m na pramâ.navarâkam upayuktam upapanna.m vâ |

tad uktam trikasâre

svapadâ svas'iras'châyâ.m yadval lan.ghitum îhate |
pâdoddes'e s'iro na syât tatheya.m baindavî kalâ || iti |

yatas' ca iya.m vis'vasya siddhau parâdvayasamârasyâpâdanâtmani ca sa.mhare hetu.h tata eva svatantrâ | pratyabhijñâtasvâtantryâ satî bhogamok.sasvarûpâ.nâ.m vis'vasiddhînâ.m hetu.h |

ity âv.rttyâ vyâkhyeyam | api ca vis'va.m nîlasukhadehaprâ.nâdi tasya yâ siddhi.h pramânopârohakrame.na vimars'amayapramâtrâves'a.h saiva hetu.h parijñâne upâyo yasyâ.h | anena ca sukhopâyatvam uktam | yad ukta.m s'rîvijñânabha.t.târake

grâhyagrâhakasa.mvitti.h sâmânyâ sarvadehinâm |
yoginâ.m tu vis'e.so 'ya.m sa.mbandhe sâvadhânatâ [3] || iti |

citi.h iti ekavacana.m des'akâlâdyanavacchinnatâm abhidadhat samastabhedavâdânâm avâstavatâ.m vyanakti | svatantras'abdo brahmavâdavailak.sa.nyam âcak.sâ.na.h cito mâhes'varyasâratâ.m brûte | vis'va ityâdipadam as'e.sas'aktitva.m sarvakâra.natva.m sukhopâyatva.m mahâphala.m ca âha ||

* * *

nanu vis'vasya yadi citi.h hetu.h tat asyâ upâdânâdyapek.sâyâ.m bhedavâdâparityâga.h syât

ity âs'an.kya âha

svecchayâ svabhittau vis'vam unmîlayati || 2 ||

svecchayâ na tu brahmâdivad anyecchayâ | tayaiva ca na tu upâdânâdyapek.sayâ | eva.m hi prâguktasvâtantryahânyâ cittvam eva na gha.teta | svabhittau na tu anyatra kvâpi | prâk nir.nîta.m vis'va.m darpa.ne nagaravat abhinnam api bhinnam iva unmîlayati | unmîlana.m ca avasthitasyaiva praka.tîkara.na.m ity anena jagata.h prakas'aikâtmyenâvasthânam uktam ||

* * *

atha vis'vasya svarûpa.m vibhâgena pratipâdayitum âha

tan nânâ anurûpagrâhyagrâhakabhedât || 3 ||

tad vis'va.m nânâ anekaprakâram | katham anurûpâ.nâ.m parasparaucityâvasthînâ.m grâhyâ.nâ.m grâhakâ.nâ.m ca bhedâd vaicitryât | tathâ ca sadâs'ivatattve 'hantâcchâditâsphu.tedantâmaya.m yâd.rs'a.m parâpararûpa.m vis'va.m grâhya.m tâd.rg eva s'rîsadâs'ivabha.t.târakâdhi.s.thito mantramahes'varâkhya.h pramât.rvarga.h parames'varecchâvakalpitatathâvasthâna.h |

îs'varatattve sphu.tedantâhantâsâmânâdhikara.nyâtma yâd.rg vis'va.m grâhya.m tathâvidha eva îs'varabha.t.târakâdhi.s.thito mantres'varavarga.h | vidyâpade s'rîmadanantabha.t.târakâdhi.s.thitâ bahus'âkhâvântarabhedabhinnâ yathâbhûtâ mantrâ.h pramâtâra.h tathâbhûtam eva bhedaikasâra.m vis'vam api prameyam | mâyordhve yâd.rs'â vijñânâkalâ.h kart.rtâs'ûnyas'uddhabodhâtmâna.h tâd.rg eva tadabhedasâra.m sakalapralayâkalâtmakapûrvâvasthâparicitam e.sâ.m prameyam | mâyâyâ.m s'ûnyapramât_r.nâ.m pralayakevalinâ.m svocita.m pralînakalpa.m prameyam | k.sitiparyantâvasthitânâ.m tu sakalânâ.m sarvato bhinnânâ.m parimitânâ.m tathâbhûtam eva prameyam | taduttîr.nas'ivabha.t.târakasya prakâs'aikavapu.sa.h prakâs'aikarûpâ eva bhâvâ.h | s'rîmatparamas'ivasya puna.h vis'vottîr.navis'vâtmakaparamânandamayaprakâs'aikaghanasya eva.mvidham eva s'ivâdidhara.nyantam akhila.m abhedenaiva sphurati | na tu vastuta.h anyat ki.mcit grâhya.m grâhaka.m vâ | api tu s'rîparamas'ivabha.t.târaka eva ittha.m nânâvaicitryasahasrai.h sphuratîty abhihitaprâyam ||

* * *

yathâ ca bhagavân vis'vas'arîra.h tathâ

citisa.mkocâtmâ cetano 'pi sa.mkucitavis'vamaya.h || 4 ||

s'rîparamas'iva.h svâtmaikyena sthita.m vis'va.m sadâs'ivâdyucitena rûpena avabibhâsayi.su.h pûrva.m cidaikyâkhyâtimayânâs'ritas'ivaparyâyas'ûnyâtis'ûnyâtmatayâ prakâs'âbhedena prakâs'amânatayâ sphurati | tata.h cidrasâs'yânatârûpâs'e.satattvabhuvanabhâvatattatpramâtrâdyâtmatayâpi prathate | yathâ ca eva.m bhagavân vis'vas'arîra.h tathâ citisa.mkocâtmâ sa.mkucitacidrûpa.h cetano grâhako 'pi va.tadhânikâvat sa.mkucitâs'e.savis'varûpa.h | tathâ ca siddhântavacanam

vigraho vigrahî caiva sarvavigrahavigrahî | iti |

tris'iromate 'pi

sarvadevamaya.h kâyas ta.m cedânî.m s'.r.nu priye |
p.rthivî ka.thinatvena dravatve 'mbha.h prakîrtitam ||

ity upakramya

tris'irobhairava.h sâk.sâd vyâpya vis'va.m vyavasthita.h |

ity antena granthena grâhakasya sa.mkucitavis'vamayatvam eva vyâharati | aya.m câtrâs'aya.h grâhako 'pi aya.m prakâs'aikâtmyena uktâgamayuktyâ ca vis'vas'arîras'ivaikarûpa eva kevala.m tanmâyâs'aktyâ anabhivyaktasvarûpatvât sa.mkucita iva âbhâti | sa.mkoco 'pi vicâryamâ.na.h cidaikâtmyena prathamânatvât cinmaya eva | anyathâ tu na ki.mcit iti sarvo grâhako vis'vas'arîra.h s'ivabha.t.târaka eva | tad ukta.m mayaiva

akhyâtir yadi na khyâti khyâtir evâvas'i.syate |
khyâti cet khyâtirûpatvât khyâtir evâvas'i.syate || iti |

anenaivâs'ayena s'rîspandas'âstre.su

yasmât sarvamayo jîva.h............................ |

ity upakramya

tena s'abdârthacintâsu na sâvasthâ na ya.h s'iva.h [4] |

ityâdinâ s'ivajîvayor abheda evokta.h | etattattvaparijñânam eva mukti.h | etattattvâparijñânam eva ca bandha iti bhavi.syati eva etat ||

* * *

nanu grâhako 'ya.m vikalpamaya.h vikalpana.m ca cittahetuka.m sati ca citte katham asya s'ivâtmakatva.m iti s'an.ktvâ cittam eva nirnetum âha

citir eva cetanapadâd avarû.dhâ cetyasa.mkocinî
cittam || 5 ||

na citta.m nâma anyat ki.mcit api tu saiva bhagavatî tat | tathâ hi sâ sva.m svarûpa.m gopayitvâ yadâ sa.mkoca.m g.rh.nâti tadâ dvayî gati.h | kadâcid ullasitam api sa.mkoca.m gu.nîk.rtya citprâdhânyena sphurati | kadâcit sa.mkocapradhânatayâ | citprâdhânyapak.se sahaja.m prakâs'amâtrapradhânatve vijñânâkalatâ | prakâs'aparâmars'apradhânatve tu vidyâpramât.rtâ | tatrâpi krame.na sa.mkocasya tanutâyâ.m îs'asadâs'ivânâs'ritarûpatâ | samâdhiprayatnopârjite tu citpradhânatve s'uddhâdhvapramât.rtâ kramât krama.m prakar.savatî | sa.mkocaprâdhânye tu s'ûnyâdipramât.rtâ | evam avasthite sati citir eva sa.mkucitagrâhakarûpâ cetanapadât avarû.dhâ arthagraha.nonmukhî satî cetyena nîlasukhâdinâ sa.mkocinî ubhayasa.mkocasa.mkucitaiva

cittam | tathâ ca

svân.garûpe.su bhâve.su patyur jñâna.m kriyâ ca yâ |
mâyâ t.rtîye te eva pas'o.h sattva.m rajas tama.h [5] || ityâdinâ

svâtantryâtmâ citis'aktir eva jñânakriyâmâyâs'aktirûpâ pas'udas'âyâ.m sa.mkocaprakar.sât sattvarajastama.hsvabhâvacittâtmatayâ sphuratîti s'rîpratyabhijñâyâm uktam | ata eva s'rîtattvagarbhastotre vikalpadas'âyâm api tâttvikasvarûpasadbhâvât tadanusara.nâbhiprâye.noktam

ata eva tu ye kecit paramârthânusâri.na.h |
te.sâ.m tatra svarûpasya svajyoti.s.tva.m na lupyate || iti ||

* * *

cittam eva tu mâyâpramâtu.h svarûpam ity âha

tanmayo mâyâpramâtâ || 6 ||

dehaprâ.napada.m tâvat cittapradhânam eva | s'ûnyabhûmir api cittasa.mskâravaty eva | anyathâ tato vyutthitasya svakartavyânudhâvanâbhâva.h syâd iti cittamaya eva mâyîya.h pramâtâ | amunaiva âs'ayena s'ivasûtre.su vastuv.rttânusâre.na "caitanyam âtmâ" [6] ity abhidhâya mâyâpramât.rlak.sa.nâvasare puna.h "cittam âtmâ" [7] ity uktam ||

* * *

asyaiva samyak svarûpajñânât yato mukti.h asamyak tu sa.msâra.h tata.h tilas'a etatsvarûpa.m nirbhan.ktum âha

sa caiko dvirûpas trimayas' caturâtmâ
saptapañcakasvabhâva.h || 7 ||

nir.nîtad.rs'â cidâtmâ s'ivabha.t.târaka eva eka âtmâ na tu anya.h kas'cit prakâs'asya des'akâlâdibhi.h bhedâyogât | ja.dasya tu grâhakatvânupapatte.h | prakâs'a eva yata.h svâtantryât g.rhîtaprâ.nâdisa.mkoca.h sa.mkucitârthagrâhakatâm as'nute tato 'sau prakâs'arûpatvasa.mkocâvabhâsavattvâbhyâ.m dvirûpa.h |

â.navamâyîyakârmamalâv.rtatvât trimaya.h | s'ûnyaprâ.napurya.s.takas'arîrasvabhâvatvât caturâtmâ | saptapañcakâni s'ivâdip.rthivyantâni pañcatri.ms'attattvâni tatsvabhâva.h |

tathâ s'ivâdisakalântapramât.rsaptakasvarûpa.h | cidânandecchâjñânakriyâs'aktirûpatve 'pi akhyâtivas'ât kalâvidyârâgakâlaniyatikañcukavalitatvât pañcakasvarûpa.h | eva.m ca s'ivaikarûpatvena pañcatri.ms'attattvamayatvena pramât.rsaptakasvabhâvatvena cidâdis'aktipañcakâtmakatvena ca aya.m pratyabhijñâyamâno mukti.h | anyathâ tu sa.msârahetu.h ||

* * *

eva.m ca

tadbhûmikâ.h sarvadars'anasthitaya.h || 8 ||

sarve.sâ.m cârvâkâdidars'anânâ.m sthitaya.h siddhântâ.h tasya etasya âtmano na.tasyeva svecchâvag.rhîtâ.h k.rtrimâ bhûmikâ.h | tathâ ca caitanyavis'i.s.ta.m s'arîram âtmâ iti cârvâkâ.h | naiyâyikâdayo jñânâdigu.naga.nâs'raya.m buddhitattvaprâyam eva âtmâna.m sa.ms.rtau manyante | apavarge tu tad ucchede s'ûnyaprâyam |

aha.mpratîtipratyeya.h sukhadu.hkhâdyupâdhibhi.h tirask.rtâtmâ manvânâ mîmâ.msakâ 'pi buddhâv eva nivi.s.tâ | jñânasantâna eva tattva.m iti saugatâ buddhiv.rtti.sv eva paryavasitâ.h | prâ.na evâtmeti kecit s'rutyantavida.h | asad eva idam âsîd ity abhâvabrahmavâdina.h s'ûnyabhuvam avagâhya sthitâ.h | mâdhyamikâpi evam eva |

parâ prak.rtir bhagavân vâsudeva.h tadvisphulin.gaprâyâ eva jîvâ iti pâñcarâtrâ.h parasyâ.h prak.rte.h pari.nâmâbhyupagamât avyakta evâbhinivi.s.tâ.h | sâ.mkhyâdayas tu vijñânakalaprâyâ.m bhûmi.m avalambante |

sad eva idam agra âsîd iti îs'varatattvapadam âs'ritâ apare s'rutyantavida.h |

s'abdabrahmamaya.m pas'yantîrûpa.m âtmatattvam iti vaiyâkara.nâ.h s'rîsadâs'ivapadamadhyâsitâ.h |

evam anyad api anumantavyam | etac ca âgame.su

buddhitattve sthitâ bauddhâ gu.ne.sv evârhatâ.h sthitâ.h |
sthitâ vedavida.h pu.msi avyakte pâñcarâtrikâ.h ||

ityâdinâ nirûpitam |

vis'vottîr.nam âtmatattvam iti tântrikâ.h | vis'vamayam iti kulâdyâmnâyanivi.s.tâ.h | vis'vottîr.na.m vis'vamaya.m ca iti trikâdidars'anavida.h | eva.m ekasyaiva cidâtmano bhagavata.h svâtantryâvabhâsitâ.h sarvâ imâ bhûmikâ.h svâtantryapracchâdanonmîlanatâratamyabheditâ.h | ata eka eva etâvadvyâptikâtmâ | mitad.r.s.tayas tu a.ms'â.ms'ikâsu tadicchayaiva abhimâna.m grâhitâ.h yena dehâdi.su bhûmi.su pûrvapûrvapramât.rvyâptisâratâprathâyâm api uktarûpâ.m

mahâvyapti.m paras'aktipâta.m vinâ na labhante |

yathokta.m

vai.s.navâdyâs tu ye kecit vidyârâge.na rañjitâ.h |
na vidanti para.m deva.m sarvajña.m jñânas'âlinam || iti |

tathâ

bhramayaty eva tân mâyâ hy amok.se mok.salipsayâ [8] | iti |

ta âtmopâsakâ.h s'aiva.m na gacchanti para.m padam [9] | iti ca |

api ca sarve.sâ.m dars'anânâ.m samastânâ.m nîlasukhâdijñânânâ.m yâ.h sthitaya.h antarmukharûpâ vis'rântaya.h tâ.h tadbhûmikâ.h cidânandaghanasvâtmasvarûpâbhivyaktyupâyâ.h |

tathâ hi yadâ yadâ bahirmukha.m rûpa.m svarûpe vis'râmyati

tadâ tadâ bâhyavastûpasa.mhâra.h anta.hpras'ântapadâvasthiti.h tattadude.syatsa.mvitsantatyâsûtra.na.m iti s.r.s.tisthitisa.mhâramelanarûpâ iya.m turîyâ sa.mvidbha.t.târikâ tattats.r.s.tyâdibhedân udvamantî sa.mharantî ca sadâ pûr.nâ ca k.rs'â ca ubhayarûpâ ca anubhayâtmâ ca akramam eva sphurantî sthitâ | ukta.m ca s'rîpratyabhijñâ.tîkâyâ.m

tâvad arthâvalehena utti.s.thati pûr.nâ ca bhavati | iti |

e.sâ ca bha.t.târikâ kramât krama.m adhikam anus'îlyamânâ svâtmasâtkaroty eva bhaktajanam ||

* * *

yadi eva.mbhûtasya âtmano vibhûti.h tat katha.m aya.m malâv.rto '.nu.h kalâdivalita.h sa.msârî abhidhîyate ityâha

cidvat tac chaktisa.mkocât malâv.rta.h sa.msârî || 9 ||

yadâ cidâtmâ parames'vara.h svasvâtantryât abhedavyâpti.m nimajjya bhedavyâptim avalambate tadâ tadîyâ icchâdis'aktaya.h asa.mkucitâ api sa.mkocavatyo bhânti | tadânîm eva aya.m malâv.rta.h sa.msârî bhavati | tathâ ca apratihatasvâtantryarûpâ icchâs'akti.h sa.mkucitâ satî apûr.namanyatârûpa.m [10] â.nava.m malam | jñânas'akti.h krame.na sa.mkocât bhede sarvajñatvasya ki.mcijjñatvâpte.h anta.hkara.nabuddhîndriyatâpattipûrva.m atyantasa.mkocagraha.nena [11] bhinnavedyaprathârûpa.m mâyîya.m malam |

kriyâs'akti.h krame.na bhede sarvakart.rtvasya ki.mcitkart.rtvâpte.h karmendriyarûpasa.mkocagraha.napûrva.m atyantaparimitatâ.m [12] prâptâ s'ubhâs'ubhânu.s.tânamaya.m kârma.m malam |

tathâ sarvakart.rtvasarvajñatvapûr.natvanityatvavyâpakatvas'aktaya.h sa.mkoca.m g.rh.nânâ yathâkrama.m kalâvidyârâgakâlaniyatirûpatayâ bhânti | tathâvidhas' ca aya.m s'aktidaridra.h sa.msârî ucyate | svas'aktivikâse tu s'iva eva ||

* * *

nanu sa.msâryavasthâyâm asya ki.mcit s'ivatocita.m abhijñânam asti yena s'iva eva tathâvasthita ity udgho.syate astîtyâha

tathâpi tadvat pañcak.rtyâni karoti || 10 ||

iha îs'varâdvayadars'anasya brahmavâdibhya.h ayam eva vis'e.sa.h |

yat

s.r.s.tisa.mhârakartâra.m vilayasthitikârakam |
anugrahakara.m deva.m pra.natârtivinâs'anam [13] || iti

s'rimatsvacchandâdis'âsanoktanîtyâ sadâ pañcavidhak.rtyakâritva.m cidâtmano bhagavata.h | yathâ ca bhagavân s'uddhetarâdhvasphâra.nakrame.na svarûpavikâsarûpâ.ni s.r.s.tyâdîni karoti tathâ sa.mkucitacicchaktyâ sa.msârabhûmikâyâm api pañcak.rtyâni

vidhatte | tathâ hi

tad eva.m vyavahâre 'pi prabhur dehâdim âvis'an |
bhântam evântararthaugham icchayâ bhâsayed bahi.h [14] ||

iti pratyabhijñâkârikoktârthad.r.s.tyâ dehaprâ.nâdipada.m âvis'an cidrûpo mahes'varo bahirmukhîbhâvâvasare nîlâdikam artha.m niyatades'akâlâditayâ yadâ âbhâsayati tadâ niyatades'akâlâdyâbhâsâ.ms'e asya sra.s.t.rtâ | anyades'akâlâdyâbhâsâ.ms'e asya sa.mhart.rtâ |

nîlâdyâbhâsâ.ms'e sthâpakatâ | bhedena âbhâsâ.ms'e vilayakâritâ | prakâs'aikyena prakâs'ane anugrahît.rtâ | yathâ ca sadâ pañcavidhak.rtyakâritva.m bhagavata.h tathâ mayâ vitatya spandasandohe nirnîtam | evam ida.m pañcavidhak.rtyakâritva.m âtmîya.m sadâ d.r.dhapratipattyâ paris'îlyamâna.m mâhes'varya.m unmîlayaty eva bhaktibhâjâm | ata eva ye sadâ etat paris'îlayanti te svarûpavikâsamaya.m vis'va.m jânânâ jîvanmuktâ ity âmnâtâ.h | ye tu na tathâ te sarvato vibhinna.m meyajâta.m pas'yanto baddhâtmana.h ||

* * *

na ca ayam eva prakâra.h pañcavidhak.rtyakâritve yâvad anyo 'pi kas'cit rahasyarûpo 'stîty âha

âbhâsanaraktivimars'anabîjâvasthâpanavilâpanatas
tâni || 11 ||

pañcavidhak.rtyâni karoti iti pûrvata.h sa.mbadhyate | s'rîmanmahârthad.r.s.tyâ d.rgâdidevîprasara.nakrame.na yad yad âbhâti tat tat s.rjyate | tathâ s.r.s.te pade tatra yadâ pras'ântanime.sa.m ka.mcit kâla.m rajyati tadâ sthitidevyâ tat sthapyate | camatkârâparaparyâyavimars'anasamaye tu sa.mhriyate | yathokta.m s'rîrâmena

samâdhivajre.nâpy anyair abhedyo bhedabhûdhara.h |
parâm.r.s.tas' ca na.s.tas' ca tvadbhaktibalas'âlibhi.h || iti |

yadâ tu sa.mhriyamâ.nam api etat anta.h vicitrâs'an.kâdisa.mskâra.m âdhatte tadâ tat punar udbhavi.syat sa.msârabîjabhâvam âpanna.m vilayapadamadhyâropitam | yadâ puna.h tat tathânta.hsthâpita.m anyad vânubhûyamânam eva ha.thapâkakrame.nâla.mgrâsayuktyâ cidagnisâdbhâvam âpadyate tadâ pûr.natâpâdanena anug.rhyata eva | îd.rs'a.m ca pañcavidhak.rtyakâritva.m sarvasya sadâ sannihitam api sadgurûpades'a.m vinâ na prakâs'ata iti sadgurusaparyaiva etatprathârtham anusartavyâ ||

yasya puna.h sadgurûpades'a.m vinâ etatparijñâna.m nâsti tasyâvacchâditasvasvarûpâbhi.h nijâbhi.h s'aktibhi.h vyâmohitatva.m bhavatîty âha

tadaparijñâne svas'aktibhir vyâmohitatâ
sa.msâritvam || 12 ||

tasyaitasya sadâ sa.mbhavata.h pañcavidhak.rtyakâritvasya aparijñâne s'aktipâtahetukasvabalonmîlanâbhâvât aprakâs'ane svabhi.h s'aktibhi.h vyâmohitatva.m vividhalaukikas'âstrîyas'an.kâs'an.kukîlitatva.m yat idam eva sa.msâritvam | tad ukta.m s'rîsarvavîrabha.t.târake

ajñânâc chan.kate lokas tata.h s.r.s.tis' ca sa.mh.rti.h | iti |

mantrâ var.nâtmakâ.h sarve sarve var.nâ.h s'ivâtmakâ.h | iti ca |

tathâ hi citprakâs'ât avyatiriktâ nityoditamahâmantrarûpâ pûr.nâha.mvimars'amayî yeya.m parâvâkchakti.h âdik.sântarûpâs'e.sas'akticakragarbhi.nî sâ tâvat pas'yantîmadhyamâdikrame.na grâhakabhûmikâ.m bhâsayati |

tatra ca parârûpatvena svarûpa.m aprathayantî mâyâpramâtu.h asphu.tâsâdhâra.nârthâvabhâsarûpâ.m pratik.sa.na.m navanavâ.m vikalpakriyâ.m ullâsayati | s'uddhâm api ca avikalpabhûmi.m tadâcchâditâm eva dars'ayati |

tatra ca brâhmyâdidevatâdhi.s.thitakakârâdivicitras'aktibhi.h vyâmohito dehaprâ.nâdim eva parimita.m avas'a.m âtmâna.m manyate mû.dhajana.h | brâhmyâdidevya.h pas'udas'âyâ.m bhedavi.saye s.r.s.tisthitî abhedavi.saye ca sa.mhâra.m prathayantya.h parimitavikalpapâtratâm eva sa.mpâdayanti | patidas'âyâ.m tu bhede sa.mhâra.m abhede ca sargasthitî praka.tayantya.h kramât krama.m vikalpanirhrâsanena s'rîmadbhairavamudrânupraves'amayî.m mahatîm avikalpabhûmim eva unmîlayanti |

sarvo mamâya.m vibhava ity eva.m parijânata.h |
vis'vâtmano vikalpânâ.m prasare 'pi mahes'atâ [15] ||

ityâdirûpâ.m cidânandâves'amagnâ.m s'uddhavikalpas'aktim ullâsayanti | tata.h uktanîtyâ svas'aktivyâmohitataiva sa.msâritvam |

ki.m ca citis'aktir eva bhagavatî vis'vavamanât sa.msâravâmâcâratvâc ca vâmes'varyâkhyâ satî khecarîgocarîdikcarîbhûcarîrûpai.h as'e.sai.h pramâtranta.hkara.nabahi.skara.nabhâvasvabhâvai.h parisphurantî pas'ubhûmikâyâ.m s'ûnyapadavis'rântâ ki.mcitkart.rtvâdyâtmakakalâdis'aktyâtmanâ khecarîcakre.na gopitapâramârthikacidgaganacarîtvasvarûpe.na cakasti |

bhedanis'cayâbhimânavikalpanapradhânânta.hkara.nadevîrûpe.na gocarîcakrena gopitâbhedanis'cayâdyâtmakapâramârthikasvarûpe.na prakâs'ate | bhedâlocanâdipradhânabahi.skara.nadevatâtmanâ ca dikcarîcakre.na gopitâbhedaprathâtmakapâramârthikasvarûpe.na sphurati | sarvato vyavacchinnâbhâsasvabhâvaprameyâtmanâ ca bhûcarîcakre.na gopitasârvâtmyasvarûpe.na pas'uh.rdayavyâmohinâ

bhâti | patibhûmikâyâ.m tu sarvakart.rtvâdis'aktyâtmakacidgaganacarîtvena abhedanis'cayâdyâtmanâ gocarîtvena abhedâlocanâdyâtmanâ dikcarîtvena svân.gakalpâdvayaprathâsâraprameyâtmanâ ca bhûcarîtvena patih.rdayavikâsinâ sphurati | tathâ cokta.m sahajacamatkâraparijanitâk.rtakâdare.na bha.t.tadâmodare.na vimuktake.su

pûr.nâvacchinnamâtrântarbahi.skara.nabhâvagâ.h |
vâmes'âdyâ.h parijñânâjñânât syur muktibandhadâ.h || iti |

eva.m ca nijas'aktivyâmohitataiva sa.msaritvam | api ca cidâtmana.h parames'varasya svâ anapâyinî ekaiva sphurattâsârakart.rtâtmâ ais'varyas'akti.h | sâ yadâ svarûpa.m gopayitvâ pâs'ave pade prâ.nâpânasamânas'aktidas'âbhi.h jâgratsvapnasu.suptabhûmibhi.h dehaprâ.napurya.s.takakalâbhis' ca vyâmohayati tadâ tadvyâmohitatâ sa.msâritvam | yadâ tu madhyadhâmollâsâ.m udânas'akti.m vis'vavyâptisârâ.m ca vyânas'akti.m turyadas'ârûpâ.m turyâtîtadas'ârûpâ.m ca cidânandaghanâ.m unmîlayati tadâ dehâdyavasthâyâm api patidas'âtmâ jîvanmuktir bhavati | eva.m tridhâ svas'aktivyâmohitatâ vyâkhyâtâ |

cidvat iti sûtre [16] citprakâs'o g.rhîtasa.mkoca.h sa.msârî ity uktam | iha tu svas'aktivyâmohitatvena asya sa.msâritva.m bhavati iti bhan.gyantare.na uktam | eva.m sa.mkucitas'akti.h prâ.nâdimân api yadâ svas'aktivyâmohito na bhavati tadâ aya.m s'arîrî parames'vara.h ity âmnâyasthityâ s'ivabha.t.târaka eva iti bhan.gyâ nirûpita.m bhavati |

yadâgama.h

manu.syadeham âsthâya channâs te parames'varâ.h | iti |

uktam ca pratyabhijñâ.tîkâyâ.m "s'arîram eva gha.tâdy api vâ ye.sa.ttri.ms'attattvamaya.m s'ivarûpatayâ pas'yanti te 'pi sidhyanti" iti ||

* * *

uktasûtrârthaprâtipak.sye.na tattvad.r.s.ti.m dars'ayitum âha

tatparijñâne cittam eva antarmukhîbhâvena
cetanapadâdhyârohât citi.h || 13 ||

pûrvasûtravyâkhyâprasan.gena prameyad.r.s.tyâ vitatya vyâkhyâtaprâyam etat sûtram | s'abdasa.mgatyâ tu adhunâ vyâkhyâyate | tasyâtmîyasya pañcak.rtyakâritvasya parijñâne sati aparijñânalak.sa.nakâra.nâpagamât svas'aktivyâmohitatâniv.rttau svâtantryalabhât prâk vyâkhyâta.m yat citta.m tad eva sa.mkocinî.m bahirmukhatâ.m jahat antarmukhîbhâvena cetanapadâdhyârohât grâhakabhûmikâkrama.nakrame.na sa.mkocakalâyâ api vigalanena svarûpâpattyâ citir bhavati | svâ.m cinmayî.m parâ.m bhûmim âvis'atîty artha.h ||

* * *

nanu yadi pâramârthika.m cicchaktipada.m sakalabhedakavalanasvabhâva.m [17] tad asya mâyâpade 'pi tathârûpe.na bhavitavya.m yathâ jaladâcchâditasyâpi bhâno.h bhâvâvabhâsakatva.m ity âs'an.kyâha

citivahnir arohapade channo 'pi mâtrayâ
meyendhana.m plu.syati || 14 ||

citir eva vis'vagrasanas'îlatvât vahni.h | asau eva avarohapade mâyâpramât.rtâyâ.m channo 'pi svâtantryât âcchâditasvabhâvo 'pi bhûribhûtichannâgnivat mâtrayâ a.ms'ena nîlapîtâdiprameyendhana.m plu.syati svâtmasâtkaroti | mâtrâpadasyedam âkûta.m yat kavalayann api sârvâtmyena na grasate api tu a.ms'ena sa.mskârâtmanâ utthâpayati |

grâsakatva.m ca sarvapramât_r.nâ.m svânubhavata eva siddham | yad ukta.m s'rîmadutpaladevapâdai.h nijastotre.su

vartante jantavo 's'e.sâ api brahmendravi.s.nava.h |
grasamânâs tato vande deva vis'va.m bhavanmayam [18] || iti ||

* * *

yadâ puna.h kara.nes'varîprasarasa.mkoca.m sa.mpâdya sargasa.mhârakramaparis'îlanayukti.m âvis'ati tadâ

balalâbhe vis'vam âtmasâtkaroti || 15 ||

citir eva dehaprâ.nâdyâcchâdananimajjanena svarûpa.m unmagnatvena sphârayantî balam | yathoktam

tadâkramya bala.m mantrâ.h...... [19] | iti |

eva.m ca balalâbhe unmagnasvarûpâs'raya.ne k.sityâdisadâs'ivânta.m vis'va.m âtmasâtkaroti svasvarûpâbhedena nirbhâsayati |

tad ukta.m pûrvagurubhi.h svabhâ.sâmaye.su kramasûtre.su

yathâ vahnir udbodhito dâhya.m dahati tathâ vi.sayapâs'ân bhak.sayet | iti |

na caiva.m vaktavyam – vis'vâtmasâtkârarûpâ samâves'abhû.h kâdâcitkî | katha.m upâdeyâ iya.m syâd iti yato dehâdyunmajjananimajjanavas'ena iya.m asyâ.h kâdâcitkatvam iva âbhâti | vastutas tu citisvâtantryâvabhâsitadehâdyunmajjanâd eva kâdâcitkatvam |

e.sâ tu sadaiva prakâs'amânâ | anyathâ tad dehâdy api na prakâs'eta |

ata eva dehâdipramât.rtâbhimânanimajjanâya abhyâsa.h | na tu sadâprathamânatâsârapramât.rtâprâptyartha.m iti s'rîpratyabhijñâkârâ.h ||

* * *

eva.m ca

cidânandalâbhe dehâdi.su cetyamâne.sv api
cidaikâtmyapratipattidâr.dhya.m jîvanmukti.h || 16 ||

vis'vâtmasâtkârâtmani samâves'arûpe cidânande labdhe vyutthânadas'âyâ.m dalakalpatayâ dehaprâ.nanîlasukhâdi.su âbhâsamâne.sv api yat samâves'asa.mskârabalât pratipâdayi.syamâ.nayuktikramopab.r.mhitât cidaikâtmyapratipattidâr.dhyam |

avicalâ cidekatvaprathâ saiva jîvanmukti.h jîvata.h prâ.nân api dhârayato mukti.h pratyabhijñâtanijasvarûpavidrâvitâs'e.sapâs'arâs'itvât |

yathokta.m spandas'âstre

iti vâ yasya sa.mvitti.h krî.dâtvenâkhila.m jagat |
sa pas'yan satata.m yukto jîvanmukto na sa.ms'aya.h [20] || iti ||

* * *

atha katha.m cidânandalâbho bhavati ity âha

madhyavikâsâc cidânandalâbha.h || 17 ||

sarvântaratamatvena vartamânatvât tadbhittilagnatâ.m vinâ ca kasyacid api svarûpânupapatte.h sa.mvid eva bhagavatî madhyam | sâ tu mâyâdas'âyâ.m tathâbhûtâpi svarûpa.m gûhayitvâ "prâk sa.mvit prâ.ne pari.natâ " iti nîtyâ prâ.nas'aktibhûmi.m svîk.rtya avarohakrame.na buddhidehâdibhuva.m adhis'ayânâ nâ.dîsahasrasara.nim anus.rtâ |

tatrâpi ca palâs'apar.namadhyas'âkhânyâyena âbrahmarandhrât adhovaktraparyanta.m prâ.nas'aktibrahmâs'rayamadhyamanâ.dîrûpatayâ prâdhânyena sthitâ | tata eva sarvav.rttînâm udayât tatraiva ca vis'râmât | eva.mbhûtâpy e.sâ pas'ûnâ.m nimîlitasvarûpaiva sthitâ |

yadâ tu uktayuktikrame.na sarvântaratamatve [21] madhyabhûtâ sa.mvid bhagavatî vikasati yadi vâ vak.syamâ.nakrame.na madhyabhûtâ brahmanâ.dî vikasati tadâ tadvikâsâc cidânandasya uktarûpasya lâbha.h prâpti.h bhavati | tatas' ca prâg uktâ jîvanmukti.h ||

* * *

madhyavikâse yuktim âha

vikalpak.sayas'aktisa.mkocavikâsavâhacchedâdyantako.tinibhâlanâdaya
iha upâyâ.h || 18 ||

iha madhyas'aktivikâse vikalpak.sayâdaya upâyâ.h |

prâgupadi.s.tapañcavidhak.rtyakâritvâdyanusara.nena sarvamadhyabhûtâyâ.h sa.mvido vikâso jâyata ity abhihitaprâyam | upâyântaram api tu ucyate prâ.nâyâmamudrâbandhâdisamastayantra.nâtantratro.tanena sukhopâyam eva h.rdaye nihitacitta.h uktayuktyâ svasthitipratibandhaka.m vikalpa.m aki.mciccintakatvena pras'amayan avikalpaparâmars'ena dehâdyakalu.sasvacitpramât.rtânibhâlanaprava.na.h acirâd eva unmi.sadvikâsâ.m turyaturyâtîtasamâves'adas'â.m âsâdayati |

yathoktam

vikalpahânenaikâgryât krame.nes'varatâpadam [22] |

iti s'rîpratyabhijñâyâm |

s'rîspande 'pi

yadâ k.sobha.h pralîyeta tadâ syât parama.m padam [23] | iti |

s'rîjñânagarbhe 'pi

vihâya sakalâ.h kriyâ janani mânasî.h sarvato
vimuktakara.nakriyânus.rtipâratantryojjvalam |
sthitais tvadanubhâvata.h sapadi vedyate sâ parâ
das'â n.rbhir atandritâsamasukhâm.rtasyandinî || iti |

aya.m ca upâyo mûrdhanyatvât pratyabhijñâyâ.m [24] pratipâditatvât âdâv ukta.h | s'aktisa.mkocâdayas tu yady api pratyabhijñâyâ.m na pratipâditâ.h tathâpi âmnâyikatvât asmâbhi.h prasan.gât pradars'yante | bahu.su hi pradars'ite.su kas'cit kenacit pravek.syatîti | s'akte.h sa.mkoca indriyadvâre.na prasarantyâ evâkuñcanakrame.na unmukhîkara.nam | yathokta.m âtharva.nikopani.satsu ka.thavallyâ.m caturthavallîprathamamantre

parâñci khâni vyat.r.nat svaya.mbhû.h
tasmât parân. pas'yati nântarâtman |
kas'cid dhîra.h pratyag âtmânam aik.sad
âv.rttacak.sur am.rtatvam as'nan [25] || iti |

pras.rtâyâ api vâ kûrmân.gasa.mkocavat trâsasamaye h.rtpraves'avac ca sarvato nivartanam | yathokta.m "tadapoddh.rte nityoditasthiti.h" iti | s'akter vikâsa.h antarnigû.dhâyâ akramam eva sakalakara.nacakravisphâra.nena "antarlak.syo bahird.r.s.ti.h nime.sonme.savarjita.h " iti | bhairavîyamudrânupraves'ayuktyâ bahi.h prasara.nam | yathokta.m kak.syastotre

sarvâ.h s'aktî.h cetasâ dars'anâdyâ.h
sve sve vedye yaugapadyena vi.svak |
k.siptvâ madhye hâ.takastambhabhûta.h
ti.s.tan vis'vâdhâra eko 'vabhâsi || iti |

s'rîbha.t.takalla.tenâpi uktam "rûpâdi.su pari.nâmât tatsiddhi.h " iti |

s'aktes' ca sa.mkocavikâsau nâsâpu.taspandanakramonmi.satsûk.smaprâ.nas'aktyâ bhrûbhedanena kramâsâditordhvaku.n.dalinîpade prasaravis'rântidas'âparis'îlanam | adha.hku.n.dalinyâ.m ca.sa.s.tavaktrarûpâyâ.m pragu.nîk.rtya s'akti.m tanmûlatadagratanmadhyabhûmispars'âves'a.h | yathokta.m vijñânabha.t.târake

vahner vi.sasya madhye tu citta.m sukhamaya.m k.sipet |
kevala.m vâyupûr.na.m vâ smarânandena yujyate [26] || iti |

atra vahni.h anupraves'akrame.na sa.mkocabhû.h | vi.sasthâna.m prasarayuktyâ vikâsapada.m

"vi.s.l vyâptau" ity arthânugamât | vâhayo.h vâmadak.si.nagatayo.h prâ.nâpânayo.h chedo h.rdayavis'rântipura.hsara.m anta.hkakârahakârâdiprâyânackavar.noccâre.na vicchedanam |

yathokta.m jñânagarbhe

anackakak.rtâyatipras.rtapârs'vanâ.dîdvayacchido
vidh.rtacetaso h.rdayapan.kajasyodare |
udeti tava dâritândhatamasa.h sa vidyân.kuro
ya e.sa parames'atâ.m janayitu.m pas'or api alam || iti |

âdiko.ti.h h.rdayam | antako.ti.h dvâdas'ânta.h | tayo.h prâ.nollâsavis'rântyavasare nibhâlana.m cittanives'anena paris'îlanam | yathokta.m vijñânabhairave

h.rdyâkâs'e nilînâk.sa.h padmasa.mpu.tamadhyaga.h |
ananyacetâ.h subhage para.m saubhâgyam âpnuyât [27] || iti |

tathâ

yathâ tathâ yatra tatra dvâdas'ânte mana.h k.sipet |
pratik.sa.na.m k.sî.nav.rtte.h vailak.sa.nya.m dinair bhavet [28] || iti |

âdipadât unme.sadas'âni.seva.nam | yathokta.m

unme.sa.h sa tu vijñeya.h svaya.m tam upalak.sayet [29] |

iti spande |

tathâ rama.nîyavi.sayacarva.nâdayas' ca sa.mg.rhîtâ.h |

yathokta.m s'rîvijñânabhairava eva

jagdhipânak.rtollâsarasânandavij.rmbha.nât |
bhâvayed bharitâvasthâ.m mahânandamayo bhavet ||

gîtâdivi.sayâsvâdâsamasaukhyaikatâtmana.h |
yoginas tanmayatvena manorû.dhes tadâtmatâ ||

yatra yatra manastu.s.tir manas tatraiva dhârayet |
tatra tatra parânandasvarûpa.m sa.mprakâs'ate [30] || iti |

evam anyad api ânandapûr.nasvâtmabhâvanâdika.m anumantavyam | ity evamâdaya.h atra madhyavikâse upâyâ.h ||

madhyavikâsâc cidânandalâbha.h | sa eva ca paramayogina.h samâves'asamapattyâdiparyâya.h samâdhi.h | tasya nityoditatve yuktim âha

samâdhisa.mskâravati vyutthâne bhûyo bhûya.h
cidaikyâmars'ân nityoditasamâdhilâbha.h || 19 ||

âsâditasamâves'o yogivaro vyutthâne 'pi samâdhirasasa.mskâre.na k.sîba iva sânanda.m ghûr.namâno bhâvarâs'i.m s'aradabhralava.m iva cidgagana eva lîyamâna.m pas'yan bhûyo bhûya.h antarmukhatâ.m eva samavalambamâno nimîlanasamâdhikrame.na cidaikyam eva vim.rs'an vyutthânâbhimatâvasare 'pi samâdhyekarasa eva bhavati | yathokta.m kramasûtre.su

"kramamudrayâ anta.hsvarûpayâ bahirmukha.h [31] samâvi.s.to bhavati sâdhaka.h |
tatrâdau bâhyât anta.hpraves'a.h âbhyantarât bâhyasvarûpe praves'a.h âves'avas'ât jâyate iti sabâhyâbhyantaro 'ya.m mudrâkrama.h " iti |

atrâyam artha.h s.r.s.tisthitisa.mh.rtisa.mviccakrâtmaka.m krama.m mudrayati svâdhi.s.thita.m âtmasâtkaroti yeya.m turîyâ citis'akti.h tayâ kramamudrayâ antar iti pûr.nâhantâsvarûpayâ [32] bahirmukha iti vi.saye.su vyâp.rto 'pi samâvi.s.ta.h sâk.sâtk.rtaparas'aktisphâra.h sâdhaka.h paramayogî bhavati | tatra ca bâhyât grasyamânât vi.sayagrâmât anta.h parasyâ.m citibhûmau grasanakrame.naiva praves'a.h samâves'o bhavati | âbhyantarât citis'aktisvarûpât ca sâk.sâtk.rtât âves'avas'ât samâves'asâmarthyâd eva bâhyasvarûpe idantânirbhâse vi.sayagrâme vamanayuktyâ praves'a.h cidrasâs'yânatâprathanâtmâ samâves'o jâyate iti

sabâhyâbhyantaro 'ya.m nityoditasamâves'âtmâ mudo har.sasya vitara.nât paramânandasvarûpatvât pâs'adrâva.nât vis'vasya anta.hturîyasattâyâ.m mudra.nât ca mudrâtmâ kramo 'pi s.r.s.tyâdikramâbhâsakatvât tatkramâbhâsarûpatvât ca krama iti abhidhîyata iti ||

* * *

idânîm asya samâdhilâbhasya phalam âha

tadâ prakâs'ânandasâramahâmantravîryâtmakapûr.nâhantâves'ât sadâ
sarvasargasa.mhârakârinijasa.mviddevatâcakres'varatâpraptir
bhavatîti s'ivam || 20 ||

nityodite samâdhau labdhe sati prakâs'ânandasârâ cidâhlâdaikaghanâ [33] mahatî mantravîryâtmikâ sarvamantrajîvitabhûtâ pûr.nâ parâbha.t.târikârûpâ yeya.m ahantâ ak.rtrima.h svâtmacamatkâra.h tatra âves'ât sadâ kâlâgnyâde.h caramakalâparyantasya vis'vasya yau sargasa.mhârau vicitrau s.r.s.tipralayau tatkâri yat nija.m sa.mviddevatâcakra.m tadais'varyasya prâpti.h âsâdana.m bhavati | prâkara.nikasya paramayogina ity artha.h |

iti etat sarva.m s'ivasvarûpam evety upasa.mhâra iti sa.mgati.h |

tatra yâvat ida.m ki.mcit sa.mvedyate tasya sa.mvedanam eva svarûpam |

tasyâpi antarmukhavimars'amayâ.h pramâtâra.h tattvam | te.sâm api vigalitadehâdyupâdhisa.mkocâbhimânâ as'e.sas'arîrâ sadâs'ives'varataiva

sâram | asyâ api prakâs'aikasadbhâvâpâditâs'e.savis'vacamatkâramaya.h s'rîmânmahes'vara eva paramârtha.h | na hi pâramârthikaprakâs'âves'a.m vinâ kasyâpi prakâs'amânatâ gha.tate | sa ca parames'vara.h svâtantryasâratvât âdik.sântâmâyîyas'abdarâs'iparâmars'amayatvenaiva etatsvîk.rtasamastavâcyavâcakamayâs'e.sajagadânandasadbhâvâpâdanât para.m paripûr.natvât sarvâkân.k.sâs'ûnyatayâ ânandaprasaranirbhara.h |

ata eva anuttarâkulasvarûpât akârât ârabhya s'aktisphârarûpahakalâparyanta.m yat vis'va.m prabh.rta.m k.sakârasya prasaras'amanarûpatvât tat akârahakârâbhyâm eva sa.mpu.tîkârayuktyâ pratyâhâranyâyena anta.hsvîk.rta.m sat avibhâgavedanâtmakabindurûpatayâ sphurita.m anuttara eva vis'râmyati | iti s'abdarâs'isvarûpa eva aya.m ak.rtako vimars'a.h |

yathoktam

prakâs'asyâtmavis'rântir aha.mbhâvo hi kîrtita.h |
uktâ ca saiva vis'rânti.h sarvâpek.sânirodhata.h ||

svâtantryam atha kart.rtva.m mukhyam îs'varatâpi ca [34] | iti |

e.saiva ca ahantâ sarvamantrâ.nâ.m udayavis'rântisthânatvât etadbalenaiva ca tattadarthakriyâkâritvât mahatî vîryabhûmi.h | tad uktam

tadâkramya bala.m mantrâ..... | ityâdi

..... ta ete s'ivadharmi.na.h [35] | ityanta.m s'rîspande |

s'ivasûtre.sv api

mahâhrâdânusa.mdhânân mantravîryânubhava.h [36] | iti |

tad atra mahâmantravîryâtmakâyâ.m pûr.nâhantâyâ.m âves'o dehaprâ.nâdinimajjanât tatpadâvâptyava.s.tambhena dehâdînâ.m nîlâdînâm api tadrasâplâvanena tanmayîkara.nam | tathâ hi dehasukhanîlâdi yatki.mcit prathate adhyavasîyate smaryate sa.mkalpyate vâ tatra sarvatraiva bhagavatî citis'aktimayî prathâ bhittibhûtaiva sphurati | "tadasphura.ne kasyâpi asphura.nât " iti uktatvât kevala.m tathâ sphuranty api sâ tanmâyâs'aktyâ avabhâsitadehanîlâdyuparâgadattâbhimânavas'ât bhinnabhinnasvabhâvâ iva bhântî jñânasa.mkalpâdhyavasâyâdirûpatayâ mâyâpramât.rbhi.h abhimanyate | vastutas tu ekaiva asau citis'akti.h | yathoktam

yâ cai.sâ pratibhâ tattatpadârthakramarû.sitâ |
akramânantacidrûpa.h pramâtâ sa mahes'vara.h [37] || iti |

tathâ

mâyâs'aktyâ vibho.h saiva bhinnasa.mvedyagocarâ |
kathitâ jñânasa.mkalpâdhyavasâyâdinâmabhi.h [38] || iti |

evam e.sâ sarvadas'âsu ekaiva citis'akti.h vij.rmbhamâ.nâ yadi tadanupraves'atadava.s.tambhayuktyâ samâsâdyate tat tadâves'ât pûrvoktayuktyâ kara.nonmîlananimîlanakrame.na sarvasya sarvamayatvât tattatsa.mhârâdau api sadâ sarvasargasa.mhârakâri yat sahajasa.mvittidevatâcakra.m amâyîyântarbahi.skara.namarîcipuñja.h tatra îs'varatâsâmrajya.m parabhairavâtmatâ tatprâpti.h bhavati

paramayogina.h | yathoktam

yadâ tv ekatra sa.mrû.dhas tadâ tasya layodbhavau |
niyacchan bhokt.rtâm eti tatas' cakres'varo bhavet [39] || iti |

atra ekatra iti "ekatrâropayet sarva.m" [40] iti citsâmânyaspandabhû.h unme.sâtmâ vyâkhyâtavyâ |

tasya iti anena "purya.s.takena sa.mruddha" [41] iti | upakrânta.m purya.s.takam eva parâmra.s.tavyam na tu yathâ vivara.nak.rta.h ekatra sûk.sme sthûle s'arîre vâ iti vyâk.rtavanta.h | stuta.m ca mayâ

svatantras' citicakrâ.nâ.m cakravartî mahes'vara.h |
sa.mvittidevatâcakraju.s.ta.h ko 'pi jayaty asau || iti |

itis'abda upasa.mhâre | yat etâvat uktaprakara.nas'arîra.m tat sarva.m s'iva.m s'ivaprâptihetutvât s'ivât pras.rtatvât s'ivasvarûpâbhinnatvâc ca s'ivamayam eva iti s'ivam |

dehaprâ.nasukhâdibhi.h pratikala.m sa.mrudhyamâno jana.h
pûr.nânandaghanâm imâ.m na cinute mâhes'varî.m svâ.m citim |
madhyebodhasudhâbdhi vis'vam abhitas tatphenapi.n.dopama.m
ya.h pas'yed upades'atas tu kathita.h sâk.sât sa eka.h s'iva.h ||

ye.sâ.m v.rtta.h s'ân.kara.h s'aktipâto
ye 'nabhyâsât tîk.s.nayukti.sv ayogyâ.h |
s'aktâ jñâtu.m nes'varapratyabhijñâm
uktas te.sâm e.sa tattvopades'a.h ||

* * *

samâptam ida.m pratyabhijñâh.rdayam k.rtis tatrabhavanmahâmâhes'varâcâryavaryas'rîmadabhinavaguptapâdapadmopajîvina.h s'rîmato râjânakak.semarâjâcaryasya

* * *

s'ubham astu

-

NOTES

[1] Pratyabhijñâh.rdayam, The secret of recognition, German transl. by E. Baer, transl. into English by K. F. Leidecker. Adyar Library, 1938.

Pratyabhijñâh.rdayam, Sanskrit text with English Translation, Notes and Introduction by J. Singh. I°ed. Delhi 1963

[2] Con questo verso K.semarâja fa iniziare anche il Bodhavilâsa.

[3] VBh. 106

[4] SpK. II. 3-4

[5] IPK. I. 4; 3

[6] S'S. I. 1

[7] Citazione riconducibile a S'S. III. 1 (âtmâ cittam)

[8] Sv.T X. 1141 c

[9] Netra T. VIII. 30 b. La versione originale cui si richiama K.semarâja è la seguente:

ta âtmopâsakâ.h s'aive na gacchanti para.m s'ivam.

[10] ed. apûr.na.m manyatârûpa.m.

[11] mss. Adyar Library (No° XXII. F. 38; No° XIX. I. 25). l'edizione del testo segue invece la lezione: atyanta.m sa.mkocagraha.nena.

[12] mss. Adyar Library (No° XXII. F. 38; No° XIX. I. 25). ed.: atyanta.m parimitatâ.m.

[13] Sv.T. I. 3

[14] IPK. VI. 7

[15] IPK. IV. 12

[16] trattasi del Sûtra 9.

[17] var. sakalabhedakabalanasvabhâva.m.

[18] S'ivastotravalî. XX. 17

[19] SpK. II. 10

[20] SpK. II, 5

[21] var. sarvântaratamatvena.

[22] IPK. IV. I. 11

[23] SpK. I. 9

[24] var. pratyabhijñâyâ.m ca.

[25] Ka.tha Up. IV. 1; as'nan in luogo dell'originale icchan.

[26] Vbh. 68

[27] Vbh. 49

[28] Vbh. 51

[29] SpK. III. 9

[30] Vbh. 72-74

[31] omesso in alcuni mss.

[32] var. °svarûpatayâ.

[33] var. cidâhlâdaikadhanâ.

[34] Utpaladeva: Aja.daprâmat.rsiddhi. 22-23

[35] SpK. II. 1-2

[36] S'S. I. 22

[37] IPK. I. 7. 1

[38] IPK. I. 5. 18

[39] SpK. III. 19

[40] SpK. III. 12

[41] SpK. III. 17

 

 

Jai Deva Singh. Pratyabhijnahrdayam: The Secret of Self-Realization (excerpted)

Return to: Trika Shaivism Main Page

Excerpted from the Introduction to:

Jai Deva Singh. Pratyabhijnahrdayam: The Secret of Self-Realization (3rd revised edition). Motilal Banarsidass. Delhi, India (1980).

Sutra 1: The absolute Citi (consciousness) out of it's own free will is the cause of the Siddhi of the universe.

Comments: Universe in this context means everything from Sadasiva down to the earth.

Siddhi means bringing into manifestation, maintenance, and withdrawal.

Citi - The absolute consciousness alone is the power that brings about manifestation. Inasmuch as it (Citi) is the source of both subject, object, and Pramaana (means of proof), no means of proof can prove it (i.e. it is it's own source).

Siddhi may be taken in another sense also. It may mean Bhoga (experience) and Moksa (liberation). Of these also the absolute freedom of the ultimate divine consciousness is the cause.

The word, " Hetu " in the sutra means not only cause in which sense it has been already interpreted above. It also means "means". So Citi is also the means of the individual's ascension to the highest consciousness where he becomes identified with the divine consciousness.

Citi has been used in the singular to show that it is unlimited by space, time, etc. It has been called Svantantra (of free will) in order to show that it by itself is powerful to bring about the universe without the aid of Maayaa, etc.

Citi is therefore the cause of manifestation, the means of rising to Siva, and also the highest end. This Sutra strikes the key-note of the entire book.

* * *

Sutra 2: By power of her own free will does She (Citi) unfold the universe upon her own screen.

Comments: She brings about the universe by the power of her own free will, and not by any extraneous cause. The universe is already contained in her implicitly, and she makes it explicit.

* * *

Sutra 3: This (i.e. the universe) is manifold because of the differentiation of reciprocally adapted objects and subjects.

Comments: The universe appears to be different and manifold because of the differentiation of experients and the objects of experience. These may be summarized thus:

1. At the level of Sadaasiva-Tattva, the I-consciousness is more prominent; the experience of the universe is just in an incipient stage. The individual experient who rises to such a level of consciousness is known as Mantra-mahesvara, and is directed by Sadaasiva. He has realized Sadaasiva-Tattva, and his experience is of the form, "I am this". The consciousness of this (the universe) is not fully marked out from the "I" at this level.

2. At the level of Isvara-Tattva, the consciousness of both "I" and "This" is equally distinct. The individual experient who rises to this level is known as Mantresvara. The universe is clearly distinct at this stage, but it is identified with the Self. Mantresvara is directed by Isvara.

3. At the level of Vidyaa-Tattva, the universe appears as different from "I". There is an experience of diversity, though it is diversity-in-unity. The individual experients of this stage are known as Mantras. They are directed by Ananta-Bhattaaraka. They have an experience of diversity all round, of the universe as bieng distinct form the Self (though it may still belong to the Self).

4. The stage of the experient below Suddha Vidyaa, but above Maayaa is that of Vijnaanaakala. His field of experience consists of Sakala-s and Pralayaakala-s. He feels a sense of identity with them.

5. At the stage of Maayaa, the experient is known as Pralayakevalin. He has neither a clear consciousness of "I", nor of "This", and so his consciousness is practically that of the void.

6. From Maayaa down to the earth, the experient is Sakala who experiences diversity all round. The average human being belongs at this level.

Siva transcends all manifestation. His experience is that of permanent bliss and identity with everything from Sadaasiva down to earth. Actually it is Siva who flashes forth in various forms of manifestation.

* * *

Sutra 4: The individual (experient) also, in whom Citi or consciousness is contracted has the universe (as his body) in a contracted form.

Comments: It is Siva or Cit that by assuming contraction becomes both the universe and the experients of the universe. Knowledge of this constitutes liberation.

* * *

Sutra 5: Citi (universal consciousness) itself descending from (the stage of) Cetana becomes Citta (individual consciousness) inasmuch as it becomes contracted in conformity with the object of consciousness.

Comments: The universal consciousness itself becomes the individual consciousness by limitation.

The universal consciousness in the process of limitation has either (1) the predominance of Cit, or (2) the predominance of limitation.

In the former case, there is the stage of Vijnaanaakala when Prakaasa is predominate, or Suddha-Vidyaa-Pramaaataa, when both Prakaasa and Vimarsa are predominant, or Isa, Sadaasiva, Anaasrita-Siva. In the latter case, there is the stage of Suunya-Pramaataa, etc.

The universal consciousness itself by assuming limitation becomes individual consciousness. Jnaana, Kriyaa, and Maayaa of the universal consciousness becomes Sattva, Rajas, and Tamas in the case of the individual.

* * *

Sutra 6: The Maayaa-Pramaataa consists of it (Citta).

Comments: The Maayaa-Pramaataa also is only Citta (individual consciousness).

* * *

Sutra 7: And (though) he is one, he becomes of two-fold form, three-fold form, four-fold form, and of the nature of seven pentads.

Comments: The Cit is Siva Himself. Consciousness cannot be sundered by space and time.

· 2-fold: Since by limitation it assumes the state of the experient and the object experienced, it is also of two forms.

· 3-fold: It also becomes three-fold as it is covered with the Mala pertaining to Anu, Maayaa, and Karma.

· 4-fold: It is also four-fold, becuase it assumes the nature of (1) Suunya, (2) Praana, (3) Puryastaka, and (4) the gross body.

· 7-pentads: The thirty-five Tattva-s below Siva down to the earth is also it's nature. From Siva down to Sakala he also becomes seven-fold experients and of the nature of five-fold coverings (from Kalaa to Niiyati).

* * *

Sutra 8: The positions of the various systems of philosophy are only various roles of that (consciousness or Self).

Comments: The positions of the various systems of philosophy are, so to speak, roles assumed by the Self.

1. The Caarvaakas, for instance, maintain that the Self is identical with the body characterised by consciousness.

2. The followers of Nyaaya practically consider Buddhi to be the Self in the worldly condition. After liberation, they consider Self as identical with the void.

3. The Miimaamsakas also practically consider Buddhi to be the Self inasmuch as they believe the I-consciousness to be the Self.

4. The Buddhists also consider only the functions of Buddhi as the Self.

5. Some Vedaantins regard the Praana as the Self.

6. Some of the Vedaantins and the Maadhyamikas regard " non-being " as the fundamental principle.

7. The followers of


Поделиться с друзьями:

Своеобразие русской архитектуры: Основной материал – дерево – быстрота постройки, но недолговечность и необходимость деления...

Адаптации растений и животных к жизни в горах: Большое значение для жизни организмов в горах имеют степень расчленения, крутизна и экспозиционные различия склонов...

Типы сооружений для обработки осадков: Септиками называются сооружения, в которых одновременно происходят осветление сточной жидкости...

Кормораздатчик мобильный электрифицированный: схема и процесс работы устройства...



© cyberpedia.su 2017-2024 - Не является автором материалов. Исключительное право сохранено за автором текста.
Если вы не хотите, чтобы данный материал был у нас на сайте, перейдите по ссылке: Нарушение авторских прав. Мы поможем в написании вашей работы!

0.367 с.