Нрисимха-става Шридхары Свами — КиберПедия 

Типы сооружений для обработки осадков: Септиками называются сооружения, в которых одновременно происходят осветление сточной жидкости...

Историки об Елизавете Петровне: Елизавета попала между двумя встречными культурными течениями, воспитывалась среди новых европейских веяний и преданий...

Нрисимха-става Шридхары Свами

2022-11-27 31
Нрисимха-става Шридхары Свами 0.00 из 5.00 0 оценок
Заказать работу

श्री नृसिंह स्तवः

ś r ī- nṛsiṁha - stavaḥ

ś r ī la -ś r ī dhara - sv ā mi - p ā da - kṛtaḥ

(bhāgavata-daśama-skandhasya śruti-stutyā bhāvārtha-dīpikāyām)

jaya jay ā jita jahy aga - jaṅgam ā-
vṛtim aj ā m upan ī ta - mṛṣ ā guṇ ā m.
na hi bhavantam ṛte prabhavanty am ī
nigama - g ī ta - guṇ ā rṇavat ā tava..1..

druhiṇa - vahni - rav ī ndra - mukh ā mar ā
jagad idaṁ na bhavet pṛthag utthitam.
bahu - mukhair api mantra - gaṇair ajas
tvam uru - m ū rti - rato vinigadyase..2..

sakala - veda - gaṇerita - sad - guṇas
tvam iti sarva - man ī ṣi - jan ā rat ā ḥ.
tvayi subhadra - guṇa -ś ravaṇ ā dibhis
tava pada - smaraṇena gata - klam ā ḥ..3..

nara - vapuḥ pratipadya yadi tvayi
ś ravaṇa - varṇana - saṁsmaraṇ ā dibhiḥ.
nara - hare na bhajanti nṛṇ ā m idaṁ
dṛti - vad ucchvasitaṁ viphalaṁ tataḥ..4..

udar ā diṣu yaḥ puṁs ā ṁ cintito muni - vartmabhiḥ.
hanti mṛtyu - bhayaṁ devo hṛd - gataṁ tam up ā smahe..5..

sva - nirmiteṣu k ā ryeṣu t ā ratamya - vivarjitam.
sarv ā nusy ū ta - san - m ā traṁ bhagavantaṁ bhaj ā mahe..6..

tvad - aṁ ś asya mame śā na tvan - m ā y ā- kṛta - bandhanam.
tvad - aṅghri - sev ā m ā di ś ya par ā nanda nivartaya..7..

tvat - kath ā mṛta - p ā thodhau viharanto mah ā- mudaḥ.
kurvanti kṛtinaḥ kecic catur - vargaṁ tṛṇopamam..8..

tvayy ā tmani jagan - n ā the man - mano ramat ā m iha.
kad ā mamedṛ ś aṁ janma m ā nuṣaṁ sambhaviṣyati..9..

caraṇa - smaraṇaṁ premṇ ā tava deva su - durlabham.
yath ā katha ñ cin nṛ - hare mama bh ū y ā d ahar - ni ś am..10..

kv ā haṁ buddhy -ā di - saṁruddhaḥ kva ca bh ū man mahas tava.
d ī na - bandho day ā- sindho bhaktiṁ me nṛ - hare di ś a..11..

mithy ā- tarka - sukarka ś erita - mah ā- v ā d ā ndhak ā r ā ntara -
bhr ā myan - manda - mater amanda - mahimaṁs tvaj - j ñā na - vartm ā sphuṭam.
ś r ī man m ā dhava v ā mana trinayana ś r ī-ś aṅkara ś r ī- pate
govindeti muda vadan madhupate muktaḥ kad ā sy ā m aham..12..

yat sattvataḥ sad ā bh ā ti jagad etad asat svataḥ.
sad ā bhaṣam asaty asmin bhagavantaṁ bhaj ā ma tam..13..

tapantu t ā paiḥ prapatantu parvat ā d
aṭantu t ī rth ā ni paṭhantu c ā gam ā n.
yajantu y ā gair vivadantu v ā dair
hariṁ vin ā naiva mṛtiṁ taranti..14..

anindriyo ’ pi yo devaḥ sarva - k ā raka -ś akti - dhṛk.
sarva - j ñ aḥ sarva - kart ā ca sarva - sevyaṁ nam ā mi tam..15..

tvad -ī kṣaṇa - va ś a - kṣobha - m ā y ā- bodhita - karmabhiḥ.
j ā t ā n saṁsarataḥ khinn ā n nṛ - hare p ā hi naḥ pitaḥ..16..

antaryant ā sarva - lokasya g ī taḥ
ś rutya yukty ā caivam ev ā vaseyaḥ.
yaḥ sarva - j ñ aḥ sarva -ś aktir nṛsiṁhaḥ
ś r ī mantaṁ taṁ cetasaiv ā valambe..17..

yasminn udyad - vilayam api yad bh ā ti vi ś vaṁ lay ā dau
j ī vopetaṁ guru - karuṇay ā keval ā tm ā vabodhe.
atyant ā ntaṁ vrajati sahas ā sindhu - vat sindhu - madhye
madhye cittaṁ tri - bhuvana - guruṁ bh ā vaye taṁ nṛsiṁham..18..

saṁs ā ra - cakra - krakacair vid ī rṇaṁ
ud ī rṇa - n ā n ā- bhavat ā pataptam.
katha ñ cid ā pannam iha prapannaṁ
tvam uddhara ś r ī- nṛhare nṛ - lokam..19..

yad ā par ā nanda - guro bhavat - pade
padaṁ mano me bhagavaṁl labheta.
tad nirast ā khila - s ā dhana -ś ramaḥ
ś rayeya saukhyaṁ bhavataḥ kṛp ā taḥ..20..

bhajato hi bhav ā n s ā kṣ ā t param ā nanda - cid - ghanaḥ.
ā tmaiva kim ataḥ kṛtyaṁ tuccha - d ā ra - sut ā dibhiḥ..21..

muñcann aṅga tad-aṅga-saṅgam aniśaṁ tvām eva sañcintayan
santaḥ santi yato yato gata-madās tān āśramān āvasan.
nityaṁ tan-mukha-paṅkajād vigalita-tvat-puṇya-gāthāmṛta-
srotaḥ-saṁplava-saṁpluto nara-hare na syām ahaṁ deha-bhṛt..22..

udbhūtaṁ bhavataḥ sato’pi bhuvanaṁ san naiva sarpaḥ srajaḥ
kurvat kāryam apīha kūṭa-kanakaṁ vedo’pi naivaṁ paraḥ.
advaitaṁ tava sat-paraṁ tu paramānandaṁ padaṁ tan mudā
vande sundaram indirānuta hare mā muñca mām ānatam..23..

mukuṭa-kuṇḍala-kaṅkaṇa-kiṅkiṇī-
pariṇataṁ kanakaṁ paramārthataḥ.
mahad-ahaṅkṛti-kha-pramukhaṁ tathā
nara-harer na paraṁ paramārthataḥ..24..

nṛtyantī tava vīkṣaṇāṅgaṇa-gatā kāla-svabhāvādibhir
bhāvān sattva-rajas-tamo-guṇa-mayān unmīlayantī bahūn.
mām ākramya padā śirasy atibharaṁ saṁmardayanty āturaṁ
māyā te śaraṇaṁ gato’smi nṛ-hare tvam eva tāṁ vāraya..25..

daṇḍa-nyāsa-miṣeṇa vañcita-janaṁ bhogaika-cintāturaṁ
saṁmuhyantam ahar-niśaṁ viracitodyoga-klamair ākulam.
ājñā-laṅghinam ajñam ajña-janatā-saṁmāna-nāsan madaṁ
dīnā-nātha dayā-nidhāna paramānanda prabho pāhi mām..26..

avagamaṁ tava me diśa mādhava
sphurati yan na sukhāsukha-saṅgamaḥ.
śravaṇa-varṇana-bhāvam athāpi vā
na hi bhavāmi yathā vidhi-kiṅkaraḥ..27..

dyu-patayo vidurantam ananta te
na ca bhavān na giraḥ śruti-maulayaḥ.
tvayi phalanti yato nama ity ato
jaya jayeti bhaje tava tat padam..28..


sarva-śruti-śiro-ratna-nīrājita-padāmbujam.

bhoga-yoga-pradaṁ vande

 

***

 


 

ШРИ НРИСИМХА СТАВА

श्री नृसिंह स्तवः

śrī nṛsiṃha stavaḥ

गौड़ीय वैष्णव संप्रदाय

gaur̤īya vaiṣṇava saṃpradāya

 

प्रहलाद हृदयाहलादं भक्ता विधाविदारण ।
शरदिन्दु रुचि बन्दे पारिन्द् बदनं हरि ॥१॥

नमस्ते नृसिंहाय प्रहलादाहलाद-दायिने ।
हिरन्यकशिपोर्बक्षः शिलाटंक नखालये ॥२॥

इतो नृसिंहो परतोनृसिंहो, यतो-यतो यामिततो नृसिंह ।
बर्हिनृसिंहो ह्र्दये नृसिंहो, नृसिंह मादि शरणं प्रपधे ॥३॥

तव करकमलवरे नखम् अद् भुत श्रृग्ङं ।
दलित हिरण्यकशिपुतनुभृग्ङंम् ।
केशव धृत नरहरिरुप, जय जगदीश हरे ॥४॥

वागीशायस्य बदने लर्क्ष्मीयस्य च बक्षसि ।
यस्यास्ते ह्र्देय संविततं नृसिंहमहं भजे ॥५॥

श्री नृसिंह जय नृसिंह जय जय नृसिंह ।
प्रहलादेश जय पदमामुख पदम भृङ्ग ॥६॥

 

***


 

ШРИ НРИСИМХА - ХАЯГРИВА - СТАВА

श्रीनृसिंहहयग्रीवस्तवः

śrīnṛsiṃhahayagrīvastavaḥ

 

आकण्ठमर्त्यरूपौ तत्पश्चात्सिंहतुरगरूपधरौ ।
देवौ कौचित्प्रज्ञामन्यालभ्यां प्रयच्छतां मह्यम् ॥१॥

अद्वैतवास्तवमतिं कलयितुमेवाङ्घ्रिनम्रलोकततेः ।
स्वीकृतनृसिंहनरहयरूपौ देवौ हृदम्बुजे जयताम् ॥२॥

 

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-भारतीस्वामिभिः विरचितः श्रीनृसिंहहयग्रीवस्तवः सम्पूर्णः ।

 

***

 


 

НРИСИМХА - БХУДЖАНГАПРАЙАТА - СТАВА

श्रीनृसिंहभुजङ्गप्रयातस्तवः (श्रीनृसिंहपर्वते)

śrīnṛsiṃhabhujaṅgaprayātastavaḥ (śrīnṛsiṃhaparvate)

śivābhinavanṛsiṃhabhāratīviracitā

 

ऋतं कर्तुमेवाशु नम्रस्य वाक्यं सभास्तम्भमध्याद्य आविर्बभूव ।
तमानम्रलोकेष्टदानप्रचण्डं नमस्कुर्महे शैलवासं नृसिंहम् ॥१॥

इनान्तर्दृगन्तश्च गाङ्गेयदेहं सदोपासते यं नराः शुद्धचित्ताः ।
तमस्ताघमेनोनिवृत्त्यै नितान्तं नमस्कुर्महे शैलवासं नृसिंहम् ॥२॥

शिवं शैववर्या हरिं वैष्णवाग्र्याः पराशक्तिमाहुस्तथा शक्तिभक्ताः ।
यमेवाभिधाभिः परं तं विभिन्नं नमस्कुर्महे शैलवासं नृसिंहम् ॥३॥

कृपासागरं क्लिष्टरक्षाधुरीणं कृपाणं महापापवृक्षौघभेदे ।
नतालीष्टवाराशिराकाशशाङ्कं नमस्कुर्महे शैलवासं नृसिंहम् ॥४॥

जगन्नेति नेतीति वाक्यैर्निषिद्ध्यावशिष्टं परब्रह्मरूपं महान्तः ।
स्वरूपेण विज्ञाय मुक्ता हि यं तं नमस्कुर्महे शैलवासं नृसिंहम् ॥५॥

नतान्भोगसक्तानपीहाशु भक्तिं विरक्तिं च दत्वा दृढां मुक्तिकामान् ।
विधातुं करे कङ्कणं धारयन्तं नमस्कुर्महे शैलवासं नृसिंहम् ॥६॥

नरो यन्मनोर्जापतो भक्तिभावाच्छरीरेण तेनैव पश्यत्यमोघाम् ।
तनुं नारसिंहस्य वक्तीति वेदो नमस्कुर्महे शैलवासं नृसिंहम् ॥७॥

यदङ्घ्र्यब्जसेवापराणां नराणां विरक्तिर्दृढा जायतेऽर्थेषु शीघ्रम् ।
तमङ्गप्रभाधूतपूर्णेन्दुकोटिं नमस्कुर्महे शैलवासं नृसिंहम् ॥८॥

रथाङ्गं पिनाकं वरं चाभयं यो विधत्ते कराब्जैः कृपावारिराशिः ।
तमिन्द्वच्छदेहं प्रसन्नास्यपद्मं नमस्कुर्महे शैलवासं नृसिंहम् ॥९॥

पिनाकं रथाङ्गं वरं चाभयं च प्रफुल्लाम्बुजाकारहस्तैर्दधानम् ।
फणीन्द्रातपत्रं शुचीनेन्दुनेत्रं नमस्कुर्महे शैलवासं नृसिंहम् ॥१०॥

विवेकं विरक्तिं शमादेश्च षट्कं मुमुक्षां च सम्प्राप्य वेदान्तजालैः ।
यतन्ते विबोधाय यस्यानिशं तं नमस्कुर्महे शैलवासं नृसिंहम् ॥११॥

सदा नन्दिनीतीरवासैकलोलं मुदा भक्तलोकं दृशा पालयन्तम् ।
विदामग्रगण्या नताः स्युर्यदङ्घ्रौ नमस्कुर्महे शैलवासं नृसिंहम् ॥१२॥

यदीयस्वरूपं शिखा वेदराशेरजस्रं मुदा सम्यगुद्घोषयन्ति ।
नलिन्यास्तटे स्वैरसञ्चारशीलं चिदानन्दरूपं तमीडे नृसिंहम् ॥१३॥

यमाहुर्हि देहं हृषीकाणि केचित्परेऽसूंस्तथा बुद्धिशून्ये तथान्ये ।
यदज्ञानमुग्धा जना नास्तिकाग्र्याः सदानन्दरूपं तमीडे नृसिंहम् ॥१४॥

सदानन्दचिद्रूपमाम्नायशीर्षैर्विचार्यार्यवक्त्राद्यतीन्द्रा यदीयम् ।
सुखेनासते चित्तकञ्जे दधानाः सदानन्दचिद्रूपमीडे नृसिंहम् ॥१५॥

पुरा स्तम्भमध्याद्य आविर्बभूव स्वभक्तस्य कर्तुं वचस्तथ्यमाशु ।
तमानन्दकारुण्यपूर्णान्तरङ्गं बुधा भावयुक्ता भजध्वं नृसिंहम् ॥१६॥

पुरा शङ्करार्या धराधीशभृत्यैर्विनिक्षिप्तवह्निप्रतप्तस्वदेहाः ।
स्तुवन्ति स्म यं दाहशान्त्यै जवात्तं बुधा भावयुक्ता भजध्वं नृसिंहम् ॥१७॥

सदेमानि भक्त्याख्यसूत्रेण दृब्धान्यमोघानि रत्नानि कण्ठे जना ये ।
धरिष्यन्ति तान्मुक्तिकान्ता वृणीते सखीभिर्वृता शान्तिदान्त्यदिमाभिः ॥

 

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-भारतीस्वामिभिः विरचितः श्रीनृसिंहभुजङ्गप्रयातस्तवः सम्पूर्णः ।

 

***

 


 

НРИСИМХА - БХУДЖАНГАПРАЙАТА - СТОТРА

नृसिंहभुजङ्गप्रयातस्तोत्रम्

nṛsiṃhabhujaṅgaprayātastotram

 

वेदशैलगत

अजोमेशदेवं रजोत्कर्षवद्भूद्रजोत्कर्षवद्भूद्रजोद्धूतभेदम् ।
द्विजाधीशभेदं रजोपालहेतिं भजे वेदशैलस्फुरन्नारसिंहम् ॥१॥

हिरण्याक्षरक्षोवरेण्याग्रजन्मस्थिरक्रूरवक्षोहरप्रौढदक्षम् ।
भृतश्रीनखाग्रं परश्रीसुखोग्रं भजे वेदशैलस्फुरन्नारसिंहम् ॥२॥

निजारम्भशुम्भद्भुजास्तम्भडम्भद्दृढाङ्गस्रवद्रक्तसंयुक्तभूतम् ।
निजाघावनोद्वेललीलानुभूतं भजे वेदशैलस्फुरन्नारसिंहम् ॥३॥

वटुर्जन्यजास्यं स्फुटालोलघाटीसटाझूटमृत्युर्बहिर्गानशौर्यम् ।
घटोद्भूतपद्भूद्धटस्तूयमानं भजे वेदशैलस्फुरन्नारसिंहम् ॥४॥

पिनाक्युत्तमाङ्गं स्वनद्भङ्गरङ्गं ध्रुवाकाशरङ्गं जनश्रीपदाङ्गम् ।
पिनाकिन्यराजप्रशस्तस्तरस्तं भजे वेदशैलस्फुरन्नारसिंहम् ॥५॥

 

इति वेदशैलगतं नृसिंहभुजङ्गप्रयातस्तोत्रं सम्पूर्णम् ।

 

***

 


 

НАРАКИ - КРИТА НРИСИМХА - СТОТРА

॥ नारकिकृतश्रीनृसिंहस्तोत्रम् ॥

.. nārakikṛtaśrīnṛsiṃhastotram..

 

श्रीगणेशाय नमः ॥

 

ओन्नमो भगवते तस्मै केशवाय महात्मने ।
यन्नामकीर्तनात्सद्यो नरकाग्निः प्रशाम्यति ॥१॥

भक्तप्रियाय देवाय परस्मै हरये नमः ।
लोकनाथाय शान्ताय यज्ञेशायादिमूर्तये ॥२॥

अनन्तायाप्रमेयाय नरसिंहाय ते नमः ।
नारायणाय गुरवे शङ्खचक्रगदाभृते ॥३॥

वेदप्रियाय महते विक्रमाय नमो नमः ।
वराहायाप्रतर्क्याय वेदाङ्गाय महीभृते ॥४॥

नमो द्युतिमते नित्यं ब्राह्मणाय नमो नमः ।
वामनाय बहुज्ञाय वेदवेदाङ्गधारिणे ॥५॥

बलिबन्धनदत्ताय वेदपालाय ते नमः ।
विष्णवे सुरनाथाय व्यापिने परमात्मने ॥६॥

चतुर्भुजाय शुद्धाय शुद्धद्रव्याय ते नमः ।
जामदग्न्याय रामाय दुष्टक्षत्रान्तकारणे ॥७॥

रामाय रावणान्तकाय नमस्तुभ्यं महात्मने ।
अस्मानुद्धर गोविन्द पूतिगन्धिन्नमोऽस्तु ते ॥८॥

स्तोत्रमेतत्पठेद्यस्तु निरयान्मुच्यते च सः ।
नास्त्यत्र संशयः स्वल्पः प्रत्यहं पाठमाचरेत् ॥९॥

 

इति श्रीनृसिंहपुराणे नारकिकृतं श्रीनृसिंहस्तोत्रं सम्पूर्णम् ।

 

***

 


 

НРИСИМХА - МАНТРА - РАДЖА - ПАДА - СТОТРА

श्रीनरसिंहमन्त्रराजपदस्तोत्रम्

śrīnarasiṃhamantrarājapadastotram

 

वृत्तोत्फुल्लविशालाक्षं विपक्षक्षयदीक्षितम् ।
निनादत्रस्तविश्वाण्डं विष्णुमुग्रं नमाम्यहम् ॥१॥

सर्वैरवध्यतां प्राप्तं सफलौघं दितेः सुतम् ।
नखाग्रैः शकलीचक्रे यस्तं वीरं नमाम्यहम् ॥२॥

पादावष्टब्धपातालं मूर्धाऽऽविष्टत्रिविष्टपम् ।
भुजप्रविष्टाष्टदिशं महाविष्णुं नमाम्यहम् ॥३॥

ज्योतींष्यर्केन्दुनक्षत्रज्वलनादीन्यनुक्रमात् ।
ज्वलन्ति तेजसा यस्य तं ज्वलन्तं नमाम्यहम् ॥४॥

सर्वेन्द्रियैरपि विना सर्वं सर्वत्र सर्वदा ।
जानाति यो नमाम्याद्यं तमहं सर्वतोमुखम् ॥५॥

नरवत्सिंहवच्चैव रूपं यस्य महात्मनः ।
महासटं महादंष्ट्रं तं नृसिंहं नमाम्यहम् ॥६॥

यन्नामस्मरणाद्भीताः भूतवेताळराक्षसाः ।
रोगाद्याश्च प्रणश्यन्ति भीषणं तं नमाम्यहम् ॥७॥

सर्वोऽपि यं समाश्रित्य सकलं भद्रमश्नुते ।
श्रिया च भद्रया जुष्टो यस्तं भद्रं नमाम्यहम् ॥८॥

साक्षात्स्वकाले सम्प्राप्तं मृत्युं शत्रुगणानपि ।
भक्तानां नाशयेद्यस्तु मृत्युमृत्युं नमाम्यहम् ॥९॥

नमस्कारात्मकं यस्मै विधायात्मनिवेदनम् ।
त्यक्तदुःखोऽखिलान् कामानश्नुते तं नमाम्यहम् ॥१०॥

दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः ।
अतोऽहमपि ते दास इति मत्वा नमाम्यहम् ॥११॥

शङ्करेणादरात्प्रोक्तं पदानां तत्त्वमुत्तमम् ।
त्रिसन्ध्यं यः पठेत्तस्य श्रीर्विद्याऽऽयुश्च वर्धते ॥१२॥

 

इति श्रीनरसिंहमन्त्रराजपदस्तोत्रं सम्पूर्णम् ।

 

***

 


 

НРИСИМХА - ПАНЧАМРИТА РАМАЧАНДРЫ

श्रीनृसिंहस्तोत्रम् श्रीरामचन्द्र प्रणीतम्

.. śrīnṛsiṃhastotram śrīrāmacandra praṇītam..

 

Introduction

Ahobilam is a pilgrimage centre situated in Andhra pradesh, India. It has temples dedicated to Lord Narasimha. The Lord is said to have appeared here from a pillar, destoyed the famous demon Hiranyakasipu and given darsan to Prahlada. The temples are very old, over 1000 years old. It has attracted many saints and devotees who had sung in praise of the Lord who is an avatar or incarnation of Vishnu.

It is said in Harivamsa (Seshadharma) that Sri Rama visited Ahobilam during His wanderings in search of Sita and prayed to Lord Narasimha for succes of His endeavour. These verses form His prayer.

In the last verse it is said that these verses are known as Panchamritam.

Hari (हरिः।) is one of the names of Vishnu - (No.360 in the Vishnu Sahasranama Stotram).

हरिः - स्मृति मात्रेण पुंसां पापं संसारं वा हरतीति ।

He removes the sins and ignorance that is the cause of the cycle of repeated birth and death just by being thought of. But the word Hari also means a lion. So, some ascribe this meaning to the name Hari and also add that the form of the Lord available in Vaikunta is that of Narasimha only.

Nrisimhapurvatapaniya Upanishad talks about meditating on the Lord. It advises one to meditate on the form of Narasimha as reclining on the snake-bed of Adisesha in the ocean of milk.

क्षीरोदार्णवशायिनं नृकेसरिं योगिवदासीनं शेषभोगमूर्धावृतम् ।

Sri Sankaracharya repeats this idea in the opening verse of his LakShminrisimha Stotram and addresses Lord Narasimha as श्रीमत्पयोनिधिनिकेतन = One who has the ocean of milk as His residence and भोगीन्द्रभोगमणिराजितपुण्यमूर्ते = whose form is shining with the light emanating from the gems in the hoods of the serpant king Adisesha. He opines that the same NArasimha came down and appeared from a pillar in order to remove the sufferings of His devotee Prahlada. In the tenth verse of the same Stotra he addresses the Lord as प्रह्लादखेदपरिहारपरावतार।
In keeping with this thought, a Tamil saint - Nammalvar, in one of his verses, had praised the Lord Narasimha and said that his heart yearns to go to Vaikuntam to have His darsan.

The Vishnu Sahasranama Stotram (VS) refers to Narasimha more than once.

नारसिम्हवपुः VS(21), सिंहः VS(488), वीरहा VS(741) and सर्वप्रहरणायुधः VS(1000) are examples.

 

अहोबिलं नारसिंहं गत्वा रामः प्रतापवान् ।
नमस्कृत्वा श्रीनृसिंह-मस्तौषीत् कमलापतिम् ॥

गोविन्द केशव जनार्दन वासुदेव विश्वेश विश्व मधुसूदन विश्वरूप ।
श्रीपद्मनाभ पुरुषोत्तम पुष्कराक्ष नारायणाच्युत नृसिंह नमो नमस्ते ॥१॥

देवाः समस्ताः खलु योगिमुख्याः गन्धर्व-विद्याधर-किन्नराश्च ।
यत्पादमूलं सततं नमन्ति तं नारसिंहं शरणं गतोऽस्मि ॥२॥

वेदान् समस्तान् खलु शास्त्रगर्भान् विद्यां बलं कीर्तिमतीं च लक्ष्मीम् ।
यस्य प्रसादात् पुरुषा लभन्ते तं नारसिंहं शरणं गतोऽस्मि ॥३॥

ब्रह्मा शिवस्त्वं पुरुषोत्तमश्च नारायणोऽसौ मरुतां पतिश्च ।
चन्द्रार्कवाय्वग्निमरुद्गणाश्च त्वमेव तं त्वां सततं नतोऽस्मि ॥४॥

स्वप्नेऽपि नित्यं जगतामशेषं स्रष्टा च हन्ता विभुरप्रमेयः ।
त्राता त्वमेकस्त्रिविधो विभिन्नः तं त्वां नृसिंहं सततं नतोऽस्मि ॥५॥

इति स्तुत्वा रघुश्रेष्ठः पूजयामास तं हरिम् ।
पुष्पवृष्टिः पपाताशु तस्य देवस्य मूर्धनि ॥

साधु साध्विति तं प्रोचुः देवा ऋषिगणैः सह ॥६॥

देवाः:-

राघवेण कृतं स्तोत्रं पञ्चामृतमनुत्तमम् ।
पठन्ति ये द्विजवराः तेषां स्वर्गस्तु शाश्वतः ॥७॥

 

॥ ॐ तत्सत् ॥

 

***

 


 

НРИСИМХА-ВАРАХА-СТОТРА

ВАДИРАДЖИ ТИРТХИ

शीनृसिंहवराहस्तोत्रं

śīnṛsiṃhavarāhastotraṃ

 

ओं ॥ प्रह्लादाह्लादहेतुं सकलगुणगणं सच्चिदानंदमात्रं
सैंहासह्योग्रमूर्तिं सदभयमरिशंखौ रमां बिभ्रतं च ।
अंहस्संहारदक्षं विधिभवविहगेंद्रेंद्रचंद्रादिवंद्यं
रक्षोवक्षोविदारोल्लसदमलदृशं नौमि लक्ष्मीनृसिंहम् ॥१॥

वामांकस्थधराकरांजलिपुटप्रेमातिहृष्टांतरं
सीमातीतगुणं फणींद्रफणगश्रीमान्यपादांबुजम् ।
कामाद्याकरचक्रशंखसुवरोद्दामाभयोद्यत्करं
सामादीड्यवराहरूपममलं हे मासने तं स्मर ॥२॥

कोलाय लसदाकल्पजालाय वनमालिने ।
नीलाय निजभक्तौघपालाय हरये नमः ॥३॥

धात्रीं शुभगुणपात्रीमादायाशेषविबुधमोदाय ।
शेषे तमिममदोषे धातुं हातुं च शंकिनं शंके ॥४॥

नमोस्तु हरये युक्तिगिरये निर्जितारये ।
समस्तगुरवे कल्पतरवे परवेदिनाम् ॥५॥


॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं शीनृसिंहवराहस्तोत्रं संपूर्णम् ॥

 

***


 


Поделиться с друзьями:

Семя – орган полового размножения и расселения растений: наружи у семян имеется плотный покров – кожура...

Особенности сооружения опор в сложных условиях: Сооружение ВЛ в районах с суровыми климатическими и тяжелыми геологическими условиями...

Эмиссия газов от очистных сооружений канализации: В последние годы внимание мирового сообщества сосредоточено на экологических проблемах...

Наброски и зарисовки растений, плодов, цветов: Освоить конструктивное построение структуры дерева через зарисовки отдельных деревьев, группы деревьев...



© cyberpedia.su 2017-2024 - Не является автором материалов. Исключительное право сохранено за автором текста.
Если вы не хотите, чтобы данный материал был у нас на сайте, перейдите по ссылке: Нарушение авторских прав. Мы поможем в написании вашей работы!

0.106 с.